A 840-49 Sumukhīsahasranāma
Manuscript culture infobox
Filmed in: A 840/49
Title: Sumukhīsahasranāma
Dimensions: 0 x 0 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7010
Remarks:
Reel No. A 840/49
Inventory No. 72509
Title Sumukhīsahasranāma
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 0.0 x 0.0 cm
Binding Hole(s)
Folios 6
Lines per Folio 10
Foliation figures on the verso, in the right hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 5/7010
Manuscript Features
On the front cover-leaf is written: (mātaṅgīrūpā sumukhī) sumukhīsahasranāma.
There are some folios of the manuscript Tārādevīpañcamantradhāraṇā at the end of the manuscript.
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
īśvara uvāca ||
śṛṇu devi pavakṣyāmi sāṃprataṃ tvatpuraḥ paraṃ |
sahasranāmaparamaṃ sumukhyāḥ siddhaye manoḥ || 1 ||
sahasranāmapāṭhī yaḥ sarvatra vijayī bhavet |
parābhavo na tasyāstre sabhāyāṃ vāraṇe raṇe || 2 ||
tathā tuṣṭhā bhaved devī sumukhī vāsya pāṭhataḥ |
tathā bhavati deveśi sādhakaḥ śiva eva saḥ || 3 || (fol. 1v1–3)
End
catuṣpathe ʼrddharātre ca yaḥ paṭhat(!) sādhakottamaḥ ||
ekākī nirmamo dhīro daśāvartyaṃ striyottamaṃ || 124 ||
manasā ciṃtitaṃ kāryaṃ tasya sidha(!)ty asaṃśayaṃ ||
vinā sahasranāmnā yo japen maṃtraṃ kadācana || 125 ||
na siddho jāyate tasya maṃtraḥ kalpaśatair api ||
kuṃjaṃ vāre śmaśāne vā madhyāhne jo japen naraḥ || 126 ||
śatāvṛtyā sa jāyeta kartā hartā nṛṇām iha |
rogārtto ʼrddhaniśāyāṃ cej japaty aṃbhasi saṃsthitāṃ || 127 ||
sadyo nīrogatām eti yadi syān nirbhayas tadā ||
arddharātre śmaśāne vā śanivāre japen manuṃ || 128 || (fol. 6v6–10)
Colophon
Microfilm Details
Reel No. A 840/49
Date of Filming none
Exposures 12
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AP
Date 04-05-2012
Bibliography