A 840-49 Sumukhīsahasranāma

Manuscript culture infobox

Filmed in: A 840/49
Title: Sumukhīsahasranāma
Dimensions: 0 x 0 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7010
Remarks:

Reel No. A 840/49

Inventory No. 72509

Title Sumukhīsahasranāma

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 0.0 x 0.0 cm

Binding Hole(s)

Folios 6

Lines per Folio 10

Foliation figures on the verso, in the right hand margin under the word rāma

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7010

Manuscript Features

On the front cover-leaf is written: (mātaṅgīrūpā sumukhī) sumukhīsahasranāma.

There are some folios of the manuscript Tārādevīpañcamantradhāraṇā at the end of the manuscript.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


īśvara uvāca ||


śṛṇu devi pavakṣyāmi sāṃprataṃ tvatpuraḥ paraṃ |

sahasranāmaparamaṃ sumukhyāḥ siddhaye manoḥ || 1 ||


sahasranāmapāṭhī yaḥ sarvatra vijayī bhavet |

parābhavo na tasyāstre sabhāyāṃ vāraṇe raṇe || 2 ||


tathā tuṣṭhā bhaved devī sumukhī vāsya pāṭhataḥ |

tathā bhavati deveśi sādhakaḥ śiva eva saḥ || 3 || (fol. 1v1–3)


End

catuṣpathe ʼrddharātre ca yaḥ paṭhat(!) sādhakottamaḥ ||

ekākī nirmamo dhīro daśāvartyaṃ striyottamaṃ || 124 ||


manasā ciṃtitaṃ kāryaṃ tasya sidha(!)ty asaṃśayaṃ ||

vinā sahasranāmnā yo japen maṃtraṃ kadācana || 125 ||


na siddho jāyate tasya maṃtraḥ kalpaśatair api ||

kuṃjaṃ vāre śmaśāne vā madhyāhne jo japen naraḥ || 126 ||


śatāvṛtyā sa jāyeta kartā hartā nṛṇām iha |

rogārtto ʼrddhaniśāyāṃ cej japaty aṃbhasi saṃsthitāṃ || 127 ||


sadyo nīrogatām eti yadi syān nirbhayas tadā ||

arddharātre śmaśāne vā śanivāre japen manuṃ || 128 || (fol. 6v6–10)


Colophon

Microfilm Details

Reel No. A 840/49

Date of Filming none

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 04-05-2012

Bibliography